Original

भवन्ति भेदा ज्ञातीनां कलहाश्च वृकोदर ।प्रसक्तानि च वैराणि ज्ञातिधर्मो न नश्यति ॥ २ ॥

Segmented

भवन्ति भेदा ज्ञातीनाम् कलहाः च वृकोदर प्रसक्तानि च वैराणि ज्ञाति-धर्मः न नश्यति

Analysis

Word Lemma Parse
भवन्ति भू pos=v,p=3,n=p,l=lat
भेदा भेद pos=n,g=m,c=1,n=p
ज्ञातीनाम् ज्ञाति pos=n,g=m,c=6,n=p
कलहाः कलह pos=n,g=m,c=1,n=p
pos=i
वृकोदर वृकोदर pos=n,g=m,c=8,n=s
प्रसक्तानि प्रसञ्ज् pos=va,g=n,c=1,n=p,f=part
pos=i
वैराणि वैर pos=n,g=n,c=1,n=p
ज्ञाति ज्ञाति pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
नश्यति नश् pos=v,p=3,n=s,l=lat