Original

वैशंपायन उवाच ।अजातशत्रोर्वचनं तच्छ्रुत्वा तु धनंजयः ।प्रतिजज्ञे गुरोर्वाक्यं कौरवाणां विमोक्षणम् ॥ १९ ॥

Segmented

वैशम्पायन उवाच अजात-शत्रोः वचनम् तत् श्रुत्वा तु धनंजयः प्रतिजज्ञे गुरोः वाक्यम् कौरवाणाम् विमोक्षणम्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अजात अजात pos=a,comp=y
शत्रोः शत्रु pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s
प्रतिजज्ञे प्रतिज्ञा pos=v,p=3,n=s,l=lit
गुरोः गुरु pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
विमोक्षणम् विमोक्षण pos=n,g=n,c=2,n=s