Original

एतावद्धि मया शक्यं संदेष्टुं वै वृकोदर ।वैताने कर्मणि तते वर्तमाने च भारत ॥ १८ ॥

Segmented

एतावान् हि मया शक्यम् संदेष्टुम् वै वृकोदर वैताने कर्मणि तते वर्तमाने च भारत

Analysis

Word Lemma Parse
एतावान् एतावत् pos=a,g=m,c=1,n=s
हि हि pos=i
मया मद् pos=n,g=,c=3,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
संदेष्टुम् संदिश् pos=vi
वै वै pos=i
वृकोदर वृकोदर pos=n,g=m,c=8,n=s
वैताने वैतान pos=n,g=n,c=7,n=s
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
तते तन् pos=va,g=n,c=7,n=s,f=part
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
pos=i
भारत भारत pos=n,g=m,c=8,n=s