Original

अथासौ मृदुयुद्धेन न मुञ्चेद्भीम कौरवान् ।सर्वोपायैर्विमोच्यास्ते निगृह्य परिपन्थिनः ॥ १७ ॥

Segmented

अथ असौ मृदु-युद्धेन न मुञ्चेद् भीम कौरवान् सर्व-उपायैः विमोच्यास् ते निगृह्य परिपन्थिनः

Analysis

Word Lemma Parse
अथ अथ pos=i
असौ अदस् pos=n,g=m,c=1,n=s
मृदु मृदु pos=a,comp=y
युद्धेन युद्ध pos=n,g=n,c=3,n=s
pos=i
मुञ्चेद् मुच् pos=v,p=3,n=s,l=vidhilin
भीम भीम pos=n,g=m,c=8,n=s
कौरवान् कौरव pos=n,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
उपायैः उपाय pos=n,g=m,c=3,n=p
विमोच्यास् विमुच् pos=va,g=m,c=1,n=p,f=krtya
ते तद् pos=n,g=m,c=1,n=p
निगृह्य निग्रह् pos=vi
परिपन्थिनः परिपन्थिन् pos=a,g=m,c=2,n=p