Original

न साम्ना प्रतिपद्येत यदि गन्धर्वराडसौ ।पराक्रमेण मृदुना मोक्षयेथाः सुयोधनम् ॥ १६ ॥

Segmented

न साम्ना प्रतिपद्येत यदि गन्धर्व-राज् असौ पराक्रमेण मृदुना मोक्षयेथाः सुयोधनम्

Analysis

Word Lemma Parse
pos=i
साम्ना सामन् pos=n,g=n,c=3,n=s
प्रतिपद्येत प्रतिपद् pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i
गन्धर्व गन्धर्व pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
असौ अदस् pos=n,g=m,c=1,n=s
पराक्रमेण पराक्रम pos=n,g=m,c=3,n=s
मृदुना मृदु pos=a,g=m,c=3,n=s
मोक्षयेथाः मोक्षय् pos=v,p=2,n=s,l=vidhilin
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s