Original

साम्नैव तु यथा भीम मोक्षयेथाः सुयोधनम् ।तथा सर्वैरुपायैस्त्वं यतेथाः कुरुनन्दन ॥ १५ ॥

Segmented

साम्ना एव तु यथा भीम मोक्षयेथाः सुयोधनम् तथा सर्वैः उपायैस् त्वम् यतेथाः कुरु-नन्दन

Analysis

Word Lemma Parse
साम्ना सामन् pos=n,g=n,c=3,n=s
एव एव pos=i
तु तु pos=i
यथा यथा pos=i
भीम भीम pos=n,g=m,c=8,n=s
मोक्षयेथाः मोक्षय् pos=v,p=2,n=s,l=vidhilin
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s
तथा तथा pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
उपायैस् उपाय pos=n,g=m,c=3,n=p
त्वम् त्व pos=n,g=n,c=2,n=s
यतेथाः यत् pos=v,p=2,n=s,l=vidhilin
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s