Original

स्वयमेव प्रधावेयं यदि न स्याद्वृकोदर ।विततोऽयं क्रतुर्वीर न हि मेऽत्र विचारणा ॥ १४ ॥

Segmented

स्वयम् एव प्रधावेयम् यदि न स्याद् वृकोदर विततो ऽयम् क्रतुः वीर न हि मे ऽत्र विचारणा

Analysis

Word Lemma Parse
स्वयम् स्वयम् pos=i
एव एव pos=i
प्रधावेयम् प्रधाव् pos=v,p=1,n=s,l=vidhilin
यदि यदि pos=i
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
वृकोदर वृकोदर pos=n,g=m,c=8,n=s
विततो वितन् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
क्रतुः क्रतु pos=n,g=m,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
ऽत्र अत्र pos=i
विचारणा विचारणा pos=n,g=f,c=1,n=s