Original

किं ह्यभ्यधिकमेतस्माद्यदापन्नः सुयोधनः ।त्वद्बाहुबलमाश्रित्य जीवितं परिमार्गति ॥ १३ ॥

Segmented

किम् हि अभ्यधिकम् एतस्माद् यद् आपन्नः सुयोधनः त्वद्-बाहु-बलम् आश्रित्य जीवितम् परिमार्गति

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
हि हि pos=i
अभ्यधिकम् अभ्यधिक pos=a,g=n,c=1,n=s
एतस्माद् एतद् pos=n,g=n,c=5,n=s
यद् यद् pos=n,g=n,c=2,n=s
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
बाहु बाहु pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
आश्रित्य आश्रि pos=vi
जीवितम् जीवित pos=n,g=n,c=2,n=s
परिमार्गति परिमार्ग् pos=v,p=3,n=s,l=lat