Original

वरप्रदानं राज्यं च पुत्रजन्म च पाण्डव ।शत्रोश्च मोक्षणं क्लेशात्त्रीणि चैकं च तत्समम् ॥ १२ ॥

Segmented

वर-प्रदानम् राज्यम् च पुत्र-जन्म च पाण्डव शत्रोः च मोक्षणम् क्लेशात् त्रीणि च एकम् च तत् समम्

Analysis

Word Lemma Parse
वर वर pos=n,comp=y
प्रदानम् प्रदान pos=n,g=n,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
pos=i
पुत्र पुत्र pos=n,comp=y
जन्म जन्मन् pos=n,g=n,c=1,n=s
pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
शत्रोः शत्रु pos=n,g=m,c=6,n=s
pos=i
मोक्षणम् मोक्षण pos=n,g=n,c=1,n=s
क्लेशात् क्लेश pos=n,g=m,c=5,n=s
त्रीणि त्रि pos=n,g=n,c=1,n=p
pos=i
एकम् एक pos=n,g=n,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s
समम् सम pos=a,g=n,c=1,n=s