Original

क इहान्यो भवेत्त्राणमभिधावेति चोदितः ।प्राञ्जलिं शरणापन्नं दृष्ट्वा शत्रुमपि ध्रुवम् ॥ ११ ॥

Segmented

क इह अन्यः भवेत् त्राणम् अभिधाव इति चोदितः प्राञ्जलिम् शरण-आपन्नम् दृष्ट्वा शत्रुम् अपि ध्रुवम्

Analysis

Word Lemma Parse
pos=n,g=m,c=1,n=s
इह इह pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
त्राणम् त्राण pos=n,g=n,c=1,n=s
अभिधाव अभिधाव् pos=v,p=2,n=s,l=lot
इति इति pos=i
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part
प्राञ्जलिम् प्राञ्जलि pos=a,g=m,c=2,n=s
शरण शरण pos=n,comp=y
आपन्नम् आपद् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
अपि अपि pos=i
ध्रुवम् ध्रुवम् pos=i