Original

य एव कश्चिद्राजन्यः शरणार्थमिहागतम् ।परं शक्त्याभिरक्षेत किं पुनस्त्वं वृकोदर ॥ १० ॥

Segmented

य एव कश्चिद् राजन्यः शरण-अर्थम् इह आगतम् परम् शक्त्या अभिरक्षेत किम् पुनस् त्वम् वृकोदर

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
एव एव pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
राजन्यः राजन्य pos=n,g=m,c=1,n=s
शरण शरण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इह इह pos=i
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
परम् पर pos=n,g=m,c=2,n=s
शक्त्या शक्ति pos=n,g=f,c=3,n=s
अभिरक्षेत अभिरक्ष् pos=v,p=3,n=s,l=vidhilin
किम् pos=n,g=n,c=1,n=s
पुनस् पुनर् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
वृकोदर वृकोदर pos=n,g=m,c=8,n=s