Original

युधिष्ठिर उवाच ।अस्मानभिगतांस्तात भयार्ताञ्शरणैषिणः ।कौरवान्विषमप्राप्तान्कथं ब्रूयास्त्वमीदृशम् ॥ १ ॥

Segmented

युधिष्ठिर उवाच अस्मान् अभिगतांस् तात भय-आर्तान् शरण-एषिन् कौरवान् विषम-प्राप्तान् कथम् ब्रूयास् त्वम् ईदृशम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अस्मान् मद् pos=n,g=m,c=2,n=p
अभिगतांस् अभिगम् pos=va,g=m,c=2,n=p,f=part
तात तात pos=n,g=m,c=8,n=s
भय भय pos=n,comp=y
आर्तान् आर्त pos=a,g=m,c=2,n=p
शरण शरण pos=n,comp=y
एषिन् एषिन् pos=a,g=m,c=2,n=p
कौरवान् कौरव pos=n,g=m,c=2,n=p
विषम विषम pos=n,comp=y
प्राप्तान् प्राप् pos=va,g=m,c=2,n=p,f=part
कथम् कथम् pos=i
ब्रूयास् ब्रू pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
ईदृशम् ईदृश pos=a,g=n,c=2,n=s