Original

सैन्यास्तु धार्तराष्ट्रस्य गन्धर्वैः समभिद्रुताः ।पूर्वं प्रभग्नैः सहिताः पाण्डवानभ्ययुस्तदा ॥ ९ ॥

Segmented

सैन्यास् तु धार्तराष्ट्रस्य गन्धर्वैः समभिद्रुताः पूर्वम् प्रभग्नैः सहिताः पाण्डवान् अभ्ययुस् तदा

Analysis

Word Lemma Parse
सैन्यास् सैन्य pos=n,g=m,c=1,n=p
तु तु pos=i
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
समभिद्रुताः समभिद्रु pos=va,g=m,c=1,n=p,f=part
पूर्वम् पूर्वम् pos=i
प्रभग्नैः प्रभञ्ज् pos=va,g=m,c=3,n=p,f=part
सहिताः सहित pos=a,g=m,c=1,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अभ्ययुस् अभिया pos=v,p=3,n=p,l=lan
तदा तदा pos=i