Original

विविंशतिं चित्रसेनमादायान्ये प्रदुद्रुवुः ।विन्दानुविन्दावपरे राजदारांश्च सर्वशः ॥ ८ ॥

Segmented

विविंशतिम् चित्रसेनम् आदाय अन्ये प्रदुद्रुवुः विन्द-अनुविन्दौ अपरे राज-दारान् च सर्वशः

Analysis

Word Lemma Parse
विविंशतिम् विविंशति pos=n,g=m,c=2,n=s
चित्रसेनम् चित्रसेन pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
अन्ये अन्य pos=n,g=m,c=1,n=p
प्रदुद्रुवुः प्रद्रु pos=v,p=3,n=p,l=lit
विन्द विन्द pos=n,comp=y
अनुविन्दौ अनुविन्द pos=n,g=m,c=2,n=d
अपरे अपर pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
दारान् दार pos=n,g=m,c=2,n=p
pos=i
सर्वशः सर्वशस् pos=i