Original

दुर्योधनं चित्रसेनो विरथं पतितं भुवि ।अभिद्रुत्य महाबाहुर्जीवग्राहमथाग्रहीत् ॥ ६ ॥

Segmented

दुर्योधनम् चित्रसेनो विरथम् पतितम् भुवि अभिद्रुत्य महा-बाहुः जीव-ग्राहम् अथ अग्रहीत्

Analysis

Word Lemma Parse
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
चित्रसेनो चित्रसेन pos=n,g=m,c=1,n=s
विरथम् विरथ pos=a,g=m,c=2,n=s
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s
अभिद्रुत्य अभिद्रु pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
जीव जीव pos=n,comp=y
ग्राहम् ग्राह pos=n,g=m,c=2,n=s
अथ अथ pos=i
अग्रहीत् ग्रह् pos=v,p=3,n=s,l=lun