Original

युगमीषां वरूथं च तथैव ध्वजसारथी ।अश्वांस्त्रिवेणुं तल्पं च तिलशोऽभ्यहनन्रथम् ॥ ५ ॥

Segmented

युगम् ईषाम् वरूथम् च तथा एव ध्वज-सारथि अश्वांस् त्रिवेणुम् तल्पम् च तिलशो ऽभ्यहनन् रथम्

Analysis

Word Lemma Parse
युगम् युग pos=n,g=n,c=2,n=s
ईषाम् ईषा pos=n,g=f,c=2,n=s
वरूथम् वरूथ pos=n,g=n,c=2,n=s
pos=i
तथा तथा pos=i
एव एव pos=i
ध्वज ध्वज pos=n,comp=y
सारथि सारथि pos=n,g=m,c=2,n=d
अश्वांस् अश्व pos=n,g=m,c=2,n=p
त्रिवेणुम् त्रिवेणु pos=n,g=m,c=2,n=s
तल्पम् तल्प pos=n,g=m,c=2,n=s
pos=i
तिलशो तिलशस् pos=i
ऽभ्यहनन् अभिहन् pos=v,p=3,n=p,l=lun
रथम् रथ pos=n,g=m,c=2,n=s