Original

अचिन्त्य शरवर्षं तु गन्धर्वास्तस्य तं रथम् ।दुर्योधनं जिघांसन्तः समन्तात्पर्यवारयन् ॥ ४ ॥

Segmented

अचिन्त्य शर-वर्षम् तु गन्धर्वास् तस्य तम् रथम् दुर्योधनम् जिघांसन्तः समन्तात् पर्यवारयन्

Analysis

Word Lemma Parse
अचिन्त्य अचिन्त्य pos=i
शर शर pos=n,comp=y
वर्षम् वर्ष pos=n,g=m,c=2,n=s
तु तु pos=i
गन्धर्वास् गन्धर्व pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
जिघांसन्तः जिघांस् pos=va,g=m,c=1,n=p,f=part
समन्तात् समन्तात् pos=i
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan