Original

तामापतन्तीं संप्रेक्ष्य गन्धर्वाणां महाचमूम् ।महता शरवर्षेण सोऽभ्यवर्षदरिंदमः ॥ ३ ॥

Segmented

ताम् आपतन्तीम् सम्प्रेक्ष्य गन्धर्वाणाम् महा-चमूम् महता शर-वर्षेण सो ऽभ्यवर्षद् अरिंदमः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
आपतन्तीम् आपत् pos=va,g=f,c=2,n=s,f=part
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
गन्धर्वाणाम् गन्धर्व pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
चमूम् चमू pos=n,g=f,c=2,n=s
महता महत् pos=a,g=m,c=3,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यवर्षद् अभिवृष् pos=v,p=3,n=s,l=lan
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s