Original

एवं ब्रुवाणं कौन्तेयं भीमसेनममर्षणम् ।न कालः परुषस्यायमिति राजाभ्यभाषत ॥ २१ ॥

Segmented

एवम् ब्रुवाणम् कौन्तेयम् भीमसेनम् अमर्षणम् न कालः परुषस्य अयम् इति राजा अभ्यभाषत

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अमर्षणम् अमर्षण pos=a,g=m,c=2,n=s
pos=i
कालः काल pos=n,g=m,c=1,n=s
परुषस्य परुष pos=n,g=n,c=6,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
राजा राजन् pos=n,g=m,c=1,n=s
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan