Original

अधर्मो हि कृतस्तेन येनैतदुपशिक्षितम् ।अनृशंसास्तु कौन्तेयास्तस्याध्यक्षान्ब्रवीमि वः ॥ २० ॥

Segmented

अधर्मो हि कृतस् तेन येन एतत् उपशिक्षितम् अनृशंसास् तु कौन्तेयास् तस्य अध्यक्षान् ब्रवीमि वः

Analysis

Word Lemma Parse
अधर्मो अधर्म pos=n,g=m,c=1,n=s
हि हि pos=i
कृतस् कृ pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
येन यद् pos=n,g=m,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
उपशिक्षितम् उपशिक्ष् pos=va,g=n,c=1,n=s,f=part
अनृशंसास् अनृशंस pos=a,g=m,c=1,n=p
तु तु pos=i
कौन्तेयास् कौन्तेय pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
अध्यक्षान् अध्यक्ष pos=n,g=m,c=2,n=p
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
वः त्वद् pos=n,g=,c=2,n=p