Original

अधर्मचारिणस्तस्य कौरव्यस्य दुरात्मनः ।ये शीलमनुवर्तन्ते ते पश्यन्ति पराभवम् ॥ १९ ॥

Segmented

अधर्म-चारिणः तस्य कौरव्यस्य दुरात्मनः ये शीलम् अनुवर्तन्ते ते पश्यन्ति पराभवम्

Analysis

Word Lemma Parse
अधर्म अधर्म pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कौरव्यस्य कौरव्य pos=n,g=m,c=6,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s
ये यद् pos=n,g=m,c=1,n=p
शीलम् शील pos=n,g=n,c=2,n=s
अनुवर्तन्ते अनुवृत् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
पराभवम् पराभव pos=n,g=m,c=2,n=s