Original

शीतवातातपसहांस्तपसा चैव कर्शितान् ।समस्थो विषमस्थान्हि द्रष्टुमिच्छति दुर्मतिः ॥ १८ ॥

Segmented

शीत-वात-आतप-सहान् तपसा च एव कर्शितान् समस्थो विषम-स्थान् हि द्रष्टुम् इच्छति दुर्मतिः

Analysis

Word Lemma Parse
शीत शीत pos=a,comp=y
वात वात pos=n,comp=y
आतप आतप pos=n,comp=y
सहान् सह pos=a,g=m,c=2,n=p
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
कर्शितान् कर्शय् pos=va,g=m,c=2,n=p,f=part
समस्थो समस्थ pos=a,g=m,c=1,n=s
विषम विषम pos=a,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
हि हि pos=i
द्रष्टुम् दृश् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s