Original

तदिदं कृतं नः प्रत्यक्षं गन्धर्वैरतिमानुषम् ।दिष्ट्या लोके पुमानस्ति कश्चिदस्मत्प्रिये स्थितः ।येनास्माकं हृतो भार आसीनानां सुखावहः ॥ १७ ॥

Segmented

तद् इदम् कृतम् नः प्रत्यक्षम् गन्धर्वैः अतिमानुषम् दिष्ट्या लोके पुमान् अस्ति कश्चिद् अस्मत् प्रिये स्थितः येन नः हृतो भार आसीनानाम् सुख-आवहः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
नः मद् pos=n,g=,c=6,n=p
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=1,n=s
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
अतिमानुषम् अतिमानुष pos=a,g=n,c=1,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
लोके लोक pos=n,g=m,c=7,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अस्मत् मद् pos=n,g=,c=5,n=p
प्रिये प्रिय pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
येन यद् pos=n,g=m,c=3,n=s
नः मद् pos=n,g=,c=6,n=p
हृतो हृ pos=va,g=m,c=1,n=s,f=part
भार भार pos=n,g=m,c=1,n=s
आसीनानाम् आस् pos=va,g=m,c=6,n=p,f=part
सुख सुख pos=n,comp=y
आवहः आवह pos=a,g=m,c=1,n=s