Original

दुर्मन्त्रितमिदं तात राज्ञो दुर्द्यूतदेविनः ।द्वेष्टारमन्ये क्लीबस्य पातयन्तीति नः श्रुतम् ॥ १६ ॥

Segmented

दुर्मन्त्रितम् इदम् तात राज्ञो दुर्द्यूत-देविनः द्वेष्टारम् अन्ये क्लीबस्य पातयन्ति इति नः श्रुतम्

Analysis

Word Lemma Parse
दुर्मन्त्रितम् दुर्मन्त्रित pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
दुर्द्यूत दुर्द्यूत pos=n,comp=y
देविनः देविन् pos=a,g=m,c=6,n=s
द्वेष्टारम् द्वेष्टृ pos=a,g=m,c=2,n=s
अन्ये अन्य pos=n,g=m,c=1,n=p
क्लीबस्य क्लीब pos=a,g=m,c=6,n=s
पातयन्ति पातय् pos=v,p=3,n=p,l=lat
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part