Original

तांस्तथा व्यथितान्दीनान्भिक्षमाणान्युधिष्ठिरम् ।वृद्धान्दुर्योधनामात्यान्भीमसेनोऽभ्यभाषत ॥ १४ ॥

Segmented

तांस् तथा व्यथितान् दीनान् भिक्षमाणान् युधिष्ठिरम् वृद्धान् दुर्योधन-अमात्यान् भीमसेनो ऽभ्यभाषत

Analysis

Word Lemma Parse
तांस् तद् pos=n,g=m,c=2,n=p
तथा तथा pos=i
व्यथितान् व्यथ् pos=va,g=m,c=2,n=p,f=part
दीनान् दीन pos=a,g=m,c=2,n=p
भिक्षमाणान् भिक्ष् pos=va,g=m,c=2,n=p,f=part
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
दुर्योधन दुर्योधन pos=n,comp=y
अमात्यान् अमात्य pos=n,g=m,c=2,n=p
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan