Original

इति दुर्योधनामात्याः क्रोशन्तो राजगृद्धिनः ।आर्ता दीनस्वराः सर्वे युधिष्ठिरमुपागमन् ॥ १३ ॥

Segmented

इति दुर्योधन-अमात्याः क्रोशन्तो राज-गृद्धिन् आर्ता दीन-स्वराः सर्वे युधिष्ठिरम् उपागमन्

Analysis

Word Lemma Parse
इति इति pos=i
दुर्योधन दुर्योधन pos=n,comp=y
अमात्याः अमात्य pos=n,g=m,c=1,n=p
क्रोशन्तो क्रुश् pos=va,g=m,c=1,n=p,f=part
राज राजन् pos=n,comp=y
गृद्धिन् गृद्धिन् pos=a,g=m,c=1,n=p
आर्ता आर्त pos=a,g=m,c=1,n=p
दीन दीन pos=a,comp=y
स्वराः स्वर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
उपागमन् उपगम् pos=v,p=3,n=p,l=lun