Original

दुःशासनो दुर्विषहो दुर्मुखो दुर्जयस्तथा ।बद्ध्वा ह्रियन्ते गन्धर्वै राजदाराश्च सर्वशः ॥ १२ ॥

Segmented

दुःशासनो दुर्विषहो दुर्मुखो दुर्जयस् तथा बद्ध्वा ह्रियन्ते राज-दाराः राजदाराः च

Analysis

Word Lemma Parse
दुःशासनो दुःशासन pos=n,g=m,c=1,n=s
दुर्विषहो दुर्विषह pos=n,g=m,c=1,n=s
दुर्मुखो दुर्मुख pos=n,g=m,c=1,n=s
दुर्जयस् दुर्जय pos=n,g=m,c=1,n=s
तथा तथा pos=i
बद्ध्वा बन्ध् pos=vi
ह्रियन्ते हृ pos=v,p=3,n=p,l=lat
राज राजन् pos=n,comp=y
दाराः दार pos=n,g=m,c=1,n=p
राजदाराः pos=i
सर्वशस् pos=i