Original

प्रियदर्शनो महाबाहुर्धार्तराष्ट्रो महाबलः ।गन्धर्वैर्ह्रियते राजा पार्थास्तमनुधावत ॥ ११ ॥

Segmented

प्रिय-दर्शनः महा-बाहुः धार्तराष्ट्रो महा-बलः गन्धर्वैः ह्रियते राजा पार्थास् तम् अनुधावत

Analysis

Word Lemma Parse
प्रिय प्रिय pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
ह्रियते हृ pos=v,p=3,n=s,l=lat
राजा राजन् pos=n,g=m,c=1,n=s
पार्थास् पार्थ pos=n,g=m,c=8,n=p
तम् तद् pos=n,g=m,c=2,n=s
अनुधावत अनुधाव् pos=v,p=2,n=p,l=lot