Original

शकटापणवेश्याश्च यानयुग्यं च सर्वशः ।शरणं पाण्डवाञ्जग्मुर्ह्रियमाणे महीपतौ ॥ १० ॥

Segmented

शकट-आपण-वेश्याः च यान-युग्यम् च सर्वशः शरणम् पाण्डवान् जग्मुः ह्रियमाणे महीपतौ

Analysis

Word Lemma Parse
शकट शकट pos=n,comp=y
आपण आपण pos=n,comp=y
वेश्याः वेश्या pos=n,g=f,c=1,n=p
pos=i
यान यान pos=n,comp=y
युग्यम् युग्य pos=n,g=n,c=1,n=s
pos=i
सर्वशः सर्वशस् pos=i
शरणम् शरण pos=n,g=n,c=2,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
ह्रियमाणे हृ pos=va,g=m,c=7,n=s,f=part
महीपतौ महीपति pos=n,g=m,c=7,n=s