Original

वैशंपायन उवाच ।गन्धर्वैस्तु महाराज भग्ने कर्णे महारथे ।संप्राद्रवच्चमूः सर्वा धार्तराष्ट्रस्य पश्यतः ॥ १ ॥

Segmented

वैशम्पायन उवाच गन्धर्वैस् तु महा-राज भग्ने कर्णे महा-रथे सम्प्राद्रवत् चमूः सर्वा धार्तराष्ट्रस्य पश्यतः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गन्धर्वैस् गन्धर्व pos=n,g=m,c=3,n=p
तु तु pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भग्ने भञ्ज् pos=va,g=m,c=7,n=s,f=part
कर्णे कर्ण pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
रथे रथ pos=n,g=m,c=7,n=s
सम्प्राद्रवत् सम्प्रद्रु pos=v,p=3,n=s,l=lan
चमूः चमू pos=n,g=f,c=1,n=s
सर्वा सर्व pos=n,g=f,c=1,n=s
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part