Original

अनुज्ञातास्तु गन्धर्वाश्चित्रसेनेन भारत ।प्रगृहीतायुधाः सर्वे धार्तराष्ट्रानभिद्रवन् ॥ ९ ॥

Segmented

अनुज्ञातास् तु गन्धर्वाः चित्रसेनेन भारत प्रगृहीत-आयुधाः सर्वे धार्तराष्ट्रान् अभिद्रवन्

Analysis

Word Lemma Parse
अनुज्ञातास् अनुज्ञा pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
चित्रसेनेन चित्रसेन pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
प्रगृहीत प्रग्रह् pos=va,comp=y,f=part
आयुधाः आयुध pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
अभिद्रवन् अभिद्रु pos=v,p=3,n=p,l=lan