Original

गन्धर्वराजस्तान्सर्वानब्रवीत्कौरवान्प्रति ।अनार्याञ्शासतेत्येवं चित्रसेनोऽत्यमर्षणः ॥ ८ ॥

Segmented

गन्धर्व-राजः तान् सर्वान् अब्रवीत् कौरवान् प्रति अनार्यान् शासत इति एवम् चित्रसेनो ऽत्यमर्षणः

Analysis

Word Lemma Parse
गन्धर्व गन्धर्व pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कौरवान् कौरव pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
अनार्यान् अनार्य pos=a,g=m,c=2,n=p
शासत शास् pos=v,p=2,n=p,l=lot
इति इति pos=i
एवम् एवम् pos=i
चित्रसेनो चित्रसेन pos=n,g=m,c=1,n=s
ऽत्यमर्षणः अत्यमर्षण pos=a,g=m,c=1,n=s