Original

यदा वाचा न तिष्ठन्ति धार्तराष्ट्राः सराजकाः ।ततस्ते खेचराः सर्वे चित्रसेने न्यवेदयन् ॥ ७ ॥

Segmented

यदा वाचा न तिष्ठन्ति धार्तराष्ट्राः स राजकाः ततस् ते खेचराः सर्वे चित्रसेने न्यवेदयन्

Analysis

Word Lemma Parse
यदा यदा pos=i
वाचा वाच् pos=n,g=f,c=3,n=s
pos=i
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
धार्तराष्ट्राः धार्तराष्ट्र pos=n,g=m,c=1,n=p
pos=i
राजकाः राजक pos=n,g=m,c=1,n=p
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
खेचराः खेचर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
चित्रसेने चित्रसेन pos=n,g=m,c=7,n=s
न्यवेदयन् निवेदय् pos=v,p=3,n=p,l=lan