Original

ततः प्रमथ्य गन्धर्वांस्तद्वनं विविशुर्बलात् ।सिंहनादेन महता पूरयन्तो दिशो दश ॥ ५ ॥

Segmented

ततः प्रमथ्य गन्धर्वांस् तद् वनम् विविशुः बलात् सिंह-नादेन महता पूरयन्तो दिशो दश

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रमथ्य प्रमथ् pos=vi
गन्धर्वांस् गन्धर्व pos=n,g=m,c=2,n=p
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
विविशुः विश् pos=v,p=3,n=p,l=lit
बलात् बल pos=n,g=n,c=5,n=s
सिंह सिंह pos=n,comp=y
नादेन नाद pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
पूरयन्तो पूरय् pos=va,g=m,c=1,n=p,f=part
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s