Original

दुर्योधनवचः श्रुत्वा धार्तराष्ट्रा महाबलाः ।सर्व एवाभिसंनद्धा योधाश्चापि सहस्रशः ॥ ४ ॥

Segmented

दुर्योधन-वचः श्रुत्वा धार्तराष्ट्रा महा-बलाः सर्व एव अभिसंनद्धाः योधाः च अपि सहस्रशः

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
धार्तराष्ट्रा धार्तराष्ट्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
अभिसंनद्धाः अभिसंनह् pos=va,g=m,c=1,n=p,f=part
योधाः योध pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
सहस्रशः सहस्रशस् pos=i