Original

ततो रथादवप्लुत्य सूतपुत्रोऽसिचर्मभृत् ।विकर्णरथमास्थाय मोक्षायाश्वानचोदयत् ॥ ३१ ॥

Segmented

ततो रथाद् अवप्लुत्य सूतपुत्रो असि-चर्म-भृत् विकर्ण-रथम् आस्थाय मोक्षाय अश्वान् अचोदयत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
रथाद् रथ pos=n,g=m,c=5,n=s
अवप्लुत्य अवप्लु pos=vi
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
असि असि pos=n,comp=y
चर्म चर्मन् pos=n,comp=y
भृत् भृत् pos=a,g=m,c=1,n=s
विकर्ण विकर्ण pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
मोक्षाय मोक्ष pos=n,g=m,c=4,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan