Original

अन्ये छत्रं वरूथं च बन्धुरं च तथापरे ।गन्धर्वा बहुसाहस्राः खण्डशोऽभ्यहनन्रथम् ॥ ३० ॥

Segmented

अन्ये छत्त्रम् वरूथम् च बन्धुरम् च तथा अपरे गन्धर्वा बहु-साहस्राः खण्डशो ऽभ्यहनन् रथम्

Analysis

Word Lemma Parse
अन्ये अन्य pos=n,g=m,c=1,n=p
छत्त्रम् छत्त्र pos=n,g=n,c=2,n=s
वरूथम् वरूथ pos=n,g=n,c=2,n=s
pos=i
बन्धुरम् बन्धुर pos=n,g=n,c=2,n=s
pos=i
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
गन्धर्वा गन्धर्व pos=n,g=m,c=1,n=p
बहु बहु pos=a,comp=y
साहस्राः साहस्र pos=a,g=m,c=1,n=p
खण्डशो खण्डशस् pos=i
ऽभ्यहनन् अभिहन् pos=v,p=3,n=p,l=lun
रथम् रथ pos=n,g=m,c=2,n=s