Original

शासतैनानधर्मज्ञान्मम विप्रियकारिणः ।यदि प्रक्रीडितो देवैः सर्वैः सह शतक्रतुः ॥ ३ ॥

Segmented

शासत एनान् अधर्म-ज्ञान् मम विप्रिय-कारिणः यदि प्रक्रीडितो देवैः सर्वैः सह शतक्रतुः

Analysis

Word Lemma Parse
शासत शास् pos=v,p=2,n=p,l=lot
एनान् एनद् pos=n,g=m,c=2,n=p
अधर्म अधर्म pos=n,comp=y
ज्ञान् ज्ञ pos=a,g=m,c=2,n=p
मम मद् pos=n,g=,c=6,n=s
विप्रिय विप्रिय pos=n,comp=y
कारिणः कारिन् pos=a,g=m,c=2,n=p
यदि यदि pos=i
प्रक्रीडितो प्रक्रीड् pos=va,g=m,c=1,n=s,f=part
देवैः देव pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
सह सह pos=i
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s