Original

असिभिः पट्टिशैः शूलैर्गदाभिश्च महाबलाः ।सूतपुत्रं जिघांसन्तः समन्तात्पर्यवारयन् ॥ २८ ॥

Segmented

असिभिः पट्टिशैः शूलैः गदाभिः च महा-बलाः सूतपुत्रम् जिघांसन्तः समन्तात् पर्यवारयन्

Analysis

Word Lemma Parse
असिभिः असि pos=n,g=m,c=3,n=p
पट्टिशैः पट्टिश pos=n,g=m,c=3,n=p
शूलैः शूल pos=n,g=m,c=3,n=p
गदाभिः गदा pos=n,g=f,c=3,n=p
pos=i
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
जिघांसन्तः जिघांस् pos=va,g=m,c=1,n=p,f=part
समन्तात् समन्तात् pos=i
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan