Original

सर्व एव तु गन्धर्वाः शतशोऽथ सहस्रशः ।जिघांसमानाः सहिताः कर्णमभ्यद्रवन्रणे ॥ २७ ॥

Segmented

सर्व एव तु गन्धर्वाः शतशो ऽथ सहस्रशः जिघांसमानाः सहिताः कर्णम् अभ्यद्रवन् रणे

Analysis

Word Lemma Parse
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
तु तु pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i
जिघांसमानाः जिघांस् pos=va,g=m,c=1,n=p,f=part
सहिताः सहित pos=a,g=m,c=1,n=p
कर्णम् कर्ण pos=n,g=m,c=2,n=s
अभ्यद्रवन् अभिद्रु pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s