Original

दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः ।गन्धर्वान्योधयां चक्रुः समरे भृशविक्षताः ॥ २६ ॥

Segmented

दुर्योधनः च कर्णः च शकुनिः च अपि सौबलः गन्धर्वान् योधयांचक्रुः समरे भृश-विक्षताः

Analysis

Word Lemma Parse
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
शकुनिः शकुनि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s
गन्धर्वान् गन्धर्व pos=n,g=m,c=2,n=p
योधयांचक्रुः योधय् pos=v,p=3,n=p,l=lit
समरे समर pos=n,g=n,c=7,n=s
भृश भृश pos=a,comp=y
विक्षताः विक्षन् pos=va,g=m,c=1,n=p,f=part