Original

भज्यमानेष्वनीकेषु धार्तराष्ट्रेषु सर्वशः ।कर्णो वैकर्तनो राजंस्तस्थौ गिरिरिवाचलः ॥ २५ ॥

Segmented

भञ्ज् अनीकेषु धार्तराष्ट्रेषु सर्वशः कर्णो वैकर्तनो राजंस् तस्थौ गिरिः इव अचलः

Analysis

Word Lemma Parse
भञ्ज् भञ्ज् pos=va,g=n,c=7,n=p,f=part
अनीकेषु अनीक pos=n,g=n,c=7,n=p
धार्तराष्ट्रेषु धार्तराष्ट्र pos=a,g=n,c=7,n=p
सर्वशः सर्वशस् pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
वैकर्तनो वैकर्तन pos=n,g=m,c=1,n=s
राजंस् राजन् pos=n,g=m,c=8,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
गिरिः गिरि pos=n,g=m,c=1,n=s
इव इव pos=i
अचलः अचल pos=a,g=m,c=1,n=s