Original

ततः संपीड्यमानास्ते बलेन महता तदा ।प्राद्रवन्त रणे भीता यत्र राजा युधिष्ठिरः ॥ २४ ॥

Segmented

ततः सम्पीड्यमानास् ते बलेन महता तदा प्राद्रवन्त रणे भीता यत्र राजा युधिष्ठिरः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सम्पीड्यमानास् सम्पीडय् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
बलेन बल pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
तदा तदा pos=i
प्राद्रवन्त प्रद्रु pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s
भीता भी pos=va,g=m,c=1,n=p,f=part
यत्र यत्र pos=i
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s