Original

गन्धर्वैर्वारिते सैन्ये धार्तराष्ट्रः प्रतापवान् ।अमर्षपूर्णः सैन्यानि प्रत्यभाषत भारत ॥ २ ॥

Segmented

गन्धर्वैः वारिते सैन्ये धार्तराष्ट्रः प्रतापवान् अमर्ष-पूर्णः सैन्यानि प्रत्यभाषत भारत

Analysis

Word Lemma Parse
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
वारिते वारय् pos=va,g=n,c=7,n=s,f=part
सैन्ये सैन्य pos=n,g=n,c=7,n=s
धार्तराष्ट्रः धार्तराष्ट्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
अमर्ष अमर्ष pos=n,comp=y
पूर्णः पूर्ण pos=a,g=m,c=1,n=s
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
भारत भारत pos=n,g=m,c=8,n=s