Original

ततः संन्यपतन्सर्वे गन्धर्वाः कौरवैः सह ।तदा सुतुमुलं युद्धमभवल्लोमहर्षणम् ॥ १९ ॥

Segmented

ततः संन्यपतन् सर्वे गन्धर्वाः कौरवैः सह तदा सु तुमुलम् युद्धम् अभवन् लोम-हर्षणम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
संन्यपतन् संनिपत् pos=v,p=3,n=p,l=lan
सर्वे सर्व pos=n,g=m,c=1,n=p
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
कौरवैः कौरव pos=n,g=m,c=3,n=p
सह सह pos=i
तदा तदा pos=i
सु सु pos=i
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अभवन् भू pos=v,p=3,n=p,l=lan
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s