Original

ते वध्यमाना गन्धर्वाः सूतपुत्रेण धीमता ।भूय एवाभ्यवर्तन्त शतशोऽथ सहस्रशः ॥ १५ ॥

Segmented

ते वध्यमाना गन्धर्वाः सूतपुत्रेण धीमता भूय एव अभ्यवर्तन्त शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमाना वध् pos=va,g=m,c=1,n=p,f=part
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
सूतपुत्रेण सूतपुत्र pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
भूय भूयस् pos=i
एव एव pos=i
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i