Original

पातयन्नुत्तमाङ्गानि गन्धर्वाणां महारथः ।क्षणेन व्यधमत्सर्वां चित्रसेनस्य वाहिनीम् ॥ १४ ॥

Segmented

पातयन् उत्तमाङ्गानि गन्धर्वाणाम् महा-रथः क्षणेन व्यधमत् सर्वाम् चित्रसेनस्य वाहिनीम्

Analysis

Word Lemma Parse
पातयन् पातय् pos=va,g=m,c=1,n=s,f=part
उत्तमाङ्गानि उत्तमाङ्ग pos=n,g=n,c=2,n=p
गन्धर्वाणाम् गन्धर्व pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
सर्वाम् सर्व pos=n,g=f,c=2,n=s
चित्रसेनस्य चित्रसेन pos=n,g=m,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s