Original

तान्दृष्ट्वा द्रवतः सर्वान्धार्तराष्ट्रान्पराङ्मुखान् ।वैकर्तनस्तदा वीरो नासीत्तत्र पराङ्मुखः ॥ ११ ॥

Segmented

तान् दृष्ट्वा द्रवतः सर्वान् धार्तराष्ट्रान् पराङ्मुखान् वैकर्तनस् तदा वीरो न आसीत् तत्र पराङ्मुखः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
द्रवतः द्रु pos=va,g=m,c=2,n=p,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
पराङ्मुखान् पराङ्मुख pos=a,g=m,c=2,n=p
वैकर्तनस् वैकर्तन pos=n,g=m,c=1,n=s
तदा तदा pos=i
वीरो वीर pos=n,g=m,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
पराङ्मुखः पराङ्मुख pos=a,g=m,c=1,n=s