Original

तान्दृष्ट्वा पततः शीघ्रान्गन्धर्वानुद्यतायुधान् ।सर्वे ते प्राद्रवन्संख्ये धार्तराष्ट्रस्य पश्यतः ॥ १० ॥

Segmented

तान् दृष्ट्वा पततः शीघ्रान् गन्धर्वान् उद्यत-आयुधान् सर्वे ते प्राद्रवन् संख्ये धार्तराष्ट्रस्य पश्यतः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
पततः पत् pos=va,g=m,c=2,n=p,f=part
शीघ्रान् शीघ्र pos=a,g=m,c=2,n=p
गन्धर्वान् गन्धर्व pos=n,g=m,c=2,n=p
उद्यत उद्यम् pos=va,comp=y,f=part
आयुधान् आयुध pos=n,g=m,c=2,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
संख्ये संख्य pos=n,g=n,c=7,n=s
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part