Original

वैशंपायन उवाच ।ततस्ते सहिताः सर्वे दुर्योधनमुपागमन् ।अब्रुवंश्च महाराज यदूचुः कौरवं प्रति ॥ १ ॥

Segmented

वैशम्पायन उवाच ततस् ते सहिताः सर्वे दुर्योधनम् उपागमन् अब्रुवंः च महा-राज यद् ऊचुः कौरवम् प्रति

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
सहिताः सहित pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
उपागमन् उपगम् pos=v,p=3,n=p,l=lun
अब्रुवंः ब्रू pos=v,p=3,n=p,l=lan
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
कौरवम् कौरव pos=n,g=m,c=2,n=s
प्रति प्रति pos=i